Original

प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसा ।धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः ॥ १८ ॥

Segmented

प्रणता भूमिपाः च अपि पेतुः हीनाः स्व-तेजसा धृष्टद्युम्नः पाण्डवाः च सात्यकिः केशवो ऽष्टमः

Analysis

Word Lemma Parse
प्रणता प्रणम् pos=va,g=m,c=1,n=p,f=part
भूमिपाः भूमिप pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
पेतुः पत् pos=v,p=3,n=p,l=lit
हीनाः हा pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
केशवो केशव pos=n,g=m,c=1,n=s
ऽष्टमः अष्टम pos=a,g=m,c=1,n=s