Original

तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात् ।प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन् ॥ १७ ॥

Segmented

तत्र स्म दध्मुः शतशः शङ्खान् मङ्गल्य-कारणात् प्राणदन् ते समाध्माताः तत्र रोमाणि मे ऽहृषन्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्म स्म pos=i
दध्मुः धम् pos=v,p=3,n=p,l=lit
शतशः शतशस् pos=i
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
मङ्गल्य मङ्गल्य pos=a,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
प्राणदन् प्रणद् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
समाध्माताः समाधम् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
रोमाणि रोमन् pos=n,g=n,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
ऽहृषन् हृष् pos=v,p=3,n=p,l=lan