Original

गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम् ।उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः ॥ १६ ॥

Segmented

गच्छन्ति पूर्वाद् अपरम् समुद्रम् च अपि दक्षिणम् उत्तरम् तु न गच्छन्ति विना तात पतत्रिभिः

Analysis

Word Lemma Parse
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
पूर्वाद् पूर्व pos=n,g=m,c=5,n=s
अपरम् अपर pos=n,g=m,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
उत्तरम् उत्तर pos=a,g=m,c=2,n=s
तु तु pos=i
pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
विना विना pos=i
तात तात pos=n,g=m,c=8,n=s
पतत्रिभिः पतत्रिन् pos=n,g=m,c=3,n=p