Original

सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा ।तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत् ॥ १५ ॥

Segmented

सिक्तम् निष्क-सहस्रेण सु कृतम् विश्वकर्मणा तेन अभिषिक्तः कृष्णेन तत्र मे कश्मलो ऽभवत्

Analysis

Word Lemma Parse
सिक्तम् सिच् pos=va,g=m,c=2,n=s,f=part
निष्क निष्क pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
सु सु pos=i
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
कश्मलो कश्मल pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan