Original

उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः ।तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः ॥ १४ ॥

Segmented

उपागृह्णाद् यम् इन्द्राय पुराकल्पे प्रजापतिः तम् अस्मै शङ्खम् आहार्षीद् वारुणम् कलश-उदधिः

Analysis

Word Lemma Parse
उपागृह्णाद् उपग्रह् pos=v,p=3,n=s,l=lan
यम् यद् pos=n,g=m,c=2,n=s
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
पुराकल्पे पुराकल्प pos=n,g=m,c=7,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
आहार्षीद् आहृ pos=v,p=3,n=s,l=lun
वारुणम् वारुण pos=a,g=m,c=2,n=s
कलश कलश pos=n,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s