Original

अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः ।धनंजयश्च व्यजने भीमसेनश्च पाण्डवः ॥ १३ ॥

Segmented

अधारयत् छत्रम् अस्य सात्यकिः सत्य-विक्रमः धनञ्जयः च व्यजने भीमसेनः च पाण्डवः

Analysis

Word Lemma Parse
अधारयत् धारय् pos=v,p=3,n=s,l=lan
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
pos=i
व्यजने व्यजन pos=n,g=n,c=2,n=d
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s