Original

अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम् ।महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा ॥ १२ ॥

Segmented

अभिजग्मुः महात्मानम् मन्त्र-वत् भूरि-दक्षिणम् महा-इन्द्रम् इव देवेन्द्रम् दिवि सप्तर्षयो यथा

Analysis

Word Lemma Parse
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
वत् वत् pos=i
भूरि भूरि pos=n,comp=y
दक्षिणम् दक्षिणा pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
देवेन्द्रम् देवेन्द्र pos=n,g=m,c=2,n=s
दिवि दिव् pos=n,g=,c=7,n=s
सप्तर्षयो सप्तर्षि pos=n,g=m,c=1,n=p
यथा यथा pos=i