Original

अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः ।नारदं वै पुरस्कृत्य देवलं चासितं मुनिम् ॥ १० ॥

Segmented

अभ्यषिञ्चत् ततो धौम्यो व्यासः च सु महा-तपाः नारदम् वै पुरस्कृत्य देवलम् च असितम् मुनिम्

Analysis

Word Lemma Parse
अभ्यषिञ्चत् अभिषिच् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
धौम्यो धौम्य pos=n,g=m,c=1,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
नारदम् नारद pos=n,g=m,c=2,n=s
वै वै pos=i
पुरस्कृत्य पुरस्कृ pos=vi
देवलम् देवल pos=n,g=m,c=2,n=s
pos=i
असितम् असित pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s