Original

दुर्योधन उवाच ।आर्यास्तु ये वै राजानः सत्यसंधा महाव्रताः ।पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः ॥ १ ॥

Segmented

दुर्योधन उवाच आर्याः तु ये वै राजानः सत्य-संधा महा-व्रताः पर्याप्त-विद्याः वक्तारो वेदान्त-अवभृथ-आप्लुताः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आर्याः आर्य pos=a,g=m,c=1,n=p
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
संधा संधा pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
पर्याप्त पर्याप् pos=va,comp=y,f=part
विद्याः विद्या pos=n,g=m,c=1,n=p
वक्तारो वक्तृ pos=n,g=m,c=1,n=p
वेदान्त वेदान्त pos=n,comp=y
अवभृथ अवभृथ pos=n,comp=y
आप्लुताः आप्लु pos=va,g=m,c=1,n=p,f=part