Original

चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च ।चर्मरत्नसुवर्णानां गन्धानां चैव राशयः ॥ ९ ॥

Segmented

चन्दन-अगुरु-काष्ठानाम् भारान् कालीयकस्य च चर्म-रत्न-सुवर्णानाम् गन्धानाम् च एव राशयः

Analysis

Word Lemma Parse
चन्दन चन्दन pos=n,comp=y
अगुरु अगुरु pos=n,comp=y
काष्ठानाम् काष्ठ pos=n,g=n,c=6,n=p
भारान् भार pos=n,g=m,c=2,n=p
कालीयकस्य कालीयक pos=n,g=m,c=6,n=s
pos=i
चर्म चर्मन् pos=n,comp=y
रत्न रत्न pos=n,comp=y
सुवर्णानाम् सुवर्ण pos=n,g=n,c=6,n=p
गन्धानाम् गन्ध pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
राशयः राशि pos=n,g=m,c=1,n=p