Original

ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः ।वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये ।फलमूलाशना ये च किराताश्चर्मवाससः ॥ ८ ॥

Segmented

ये पर-अर्धे हिमवतः सूर्य-उदय-गिरौ नृपाः वारिषेण-समुद्र-अन्ते लोहित्यम् अभितस् च ये फल-मूल-अशनाः ये च किराताः चर्म-वाससः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
अर्धे अर्ध pos=n,g=n,c=7,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
सूर्य सूर्य pos=n,comp=y
उदय उदय pos=n,comp=y
गिरौ गिरि pos=n,g=m,c=7,n=s
नृपाः नृप pos=n,g=m,c=1,n=p
वारिषेण वारिषेण pos=n,comp=y
समुद्र समुद्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
लोहित्यम् लोहित्य pos=n,g=m,c=2,n=s
अभितस् अभितस् pos=i
pos=i
ये यद् pos=n,g=m,c=1,n=p
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
किराताः किरात pos=n,g=m,c=1,n=p
चर्म चर्मन् pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p