Original

पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः ।अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः ॥ ७ ॥

Segmented

पार्वतीया बलिम् च अन्यम् आहृत्य प्रणताः स्थिताः अजातशत्रोः नृपतेः द्वारि तिष्ठन्ति वारिताः

Analysis

Word Lemma Parse
पार्वतीया पार्वतीय pos=n,g=m,c=1,n=p
बलिम् बलि pos=n,g=m,c=2,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
आहृत्य आहृ pos=vi
प्रणताः प्रणम् pos=va,g=m,c=1,n=p,f=part
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
अजातशत्रोः अजातशत्रु pos=n,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
वारिताः वारय् pos=va,g=m,c=1,n=p,f=part