Original

उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः ।उत्तरादपि कैलासादोषधीः सुमहाबलाः ॥ ६ ॥

Segmented

उत्तरेभ्यः कुरुभ्यः च अपि अपोढम् माल्यम् अम्बुभिः उत्तराद् अपि कैलासाद् ओषधीः सु महा-बलाः

Analysis

Word Lemma Parse
उत्तरेभ्यः उत्तर pos=a,g=m,c=5,n=p
कुरुभ्यः कुरु pos=n,g=m,c=5,n=p
pos=i
अपि अपि pos=i
अपोढम् अपवह् pos=va,g=n,c=2,n=s,f=part
माल्यम् माल्य pos=n,g=n,c=2,n=s
अम्बुभिः अम्बु pos=n,g=n,c=3,n=p
उत्तराद् उत्तर pos=a,g=m,c=5,n=s
अपि अपि pos=i
कैलासाद् कैलास pos=n,g=m,c=5,n=s
ओषधीः ओषधि pos=n,g=f,c=2,n=p
सु सु pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=f,c=2,n=p