Original

कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान् ।हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु ॥ ५ ॥

Segmented

हिमवत्-पुष्प-जम् च एव स्वादु क्षौद्रम् तथा बहु

Analysis

Word Lemma Parse
हिमवत् हिमवन्त् pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
स्वादु स्वादु pos=a,g=n,c=2,n=s
क्षौद्रम् क्षौद्र pos=n,g=n,c=2,n=s
तथा तथा pos=i
बहु बहु pos=a,g=n,c=2,n=s