Original

दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् ।भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥ ४० ॥

Segmented

दश अन्यानि सहस्राणि यतीनाम् ऊर्ध्वरेतसाम् भुञ्जते रुक्म-पात्री युधिष्ठिर-निवेशने

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
अन्यानि अन्य pos=n,g=n,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
यतीनाम् यति pos=n,g=m,c=6,n=p
ऊर्ध्वरेतसाम् ऊर्ध्वरेतस् pos=a,g=m,c=6,n=p
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
रुक्म रुक्म pos=n,comp=y
पात्री पात्री pos=n,g=f,c=7,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s