Original

ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः ।जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः ॥ ४ ॥

Segmented

ते वै पिपीलिकम् नाम वर-दत्तम् पिपीलिकैः जातरूपम् द्रोण-मा अहार्षुः पुञ्जशो नृपाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
पिपीलिकम् पिपीलिक pos=n,g=n,c=2,n=s
नाम नाम pos=i
वर वर pos=n,comp=y
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
पिपीलिकैः पिपीलिक pos=n,g=m,c=3,n=p
जातरूपम् जातरूप pos=n,g=n,c=2,n=s
द्रोण द्रोण pos=n,comp=y
मा मा pos=va,g=n,c=2,n=s,f=krtya
अहार्षुः हृ pos=v,p=3,n=p,l=lun
पुञ्जशो पुञ्जशस् pos=i
नृपाः नृप pos=n,g=m,c=1,n=p