Original

अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ।त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ।सुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम् ॥ ३९ ॥

Segmented

अष्टाशीति-सहस्राणि स्नातका गृहमेधिनः त्रिंशत्-दासीकः एकैको यान् बिभर्ति युधिष्ठिरः सु प्रीताः परितुष्टाः च ते अपि आशंसन्ति अरि-क्षयम्

Analysis

Word Lemma Parse
अष्टाशीति अष्टाशीति pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
स्नातका स्नातक pos=n,g=m,c=1,n=p
गृहमेधिनः गृहमेधिन् pos=n,g=m,c=1,n=p
त्रिंशत् त्रिंशत् pos=n,comp=y
दासीकः दासीक pos=n,g=m,c=1,n=s
एकैको एकैक pos=n,g=m,c=1,n=s
यान् यद् pos=n,g=m,c=2,n=p
बिभर्ति भृ pos=v,p=3,n=s,l=lat
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सु सु pos=i
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
परितुष्टाः परितुष् pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
आशंसन्ति आशंस् pos=v,p=3,n=p,l=lat
अरि अरि pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s