Original

नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथंचन ।अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने ॥ ३८ ॥

Segmented

न अ भुक्तवन्तम् न अ हृष्टम् न अ सु भिक्षम् कथंचन अपश्यम् सर्व-वर्णानाम् युधिष्ठिर-निवेशने

Analysis

Word Lemma Parse
pos=i
pos=i
भुक्तवन्तम् भुज् pos=va,g=m,c=2,n=s,f=part
pos=i
pos=i
हृष्टम् हृष् pos=va,g=m,c=2,n=s,f=part
pos=i
pos=i
सु सु pos=i
भिक्षम् भिक्षा pos=n,g=m,c=2,n=s
कथंचन कथंचन pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
सर्व सर्व pos=n,comp=y
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s