Original

अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः ।रथानामर्बुदं चापि पादाता बहवस्तथा ॥ ३६ ॥

Segmented

अयुतम् त्रीणि पद्मानि गज-आरोहाः स सादिनः रथानाम् अर्बुदम् च अपि पादाता बहवः तथा

Analysis

Word Lemma Parse
अयुतम् अयुत pos=n,g=n,c=1,n=s
त्रीणि त्रि pos=n,g=n,c=1,n=p
पद्मानि पद्म pos=n,g=n,c=1,n=p
गज गज pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
pos=i
सादिनः सादिन् pos=n,g=m,c=1,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
अर्बुदम् अर्बुद pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
पादाता पादात pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
तथा तथा pos=i