Original

भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत ।येषामामं च पक्वं च संविधत्ते युधिष्ठिरः ॥ ३५ ॥

Segmented

भृत्याः तु ये पाण्डवानाम् तान् ते वक्ष्यामि भारत येषाम् आमम् च पक्वम् च संविधत्ते युधिष्ठिरः

Analysis

Word Lemma Parse
भृत्याः भृत्य pos=n,g=m,c=1,n=p
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
तान् तद् pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
आमम् आम pos=a,g=n,c=2,n=s
pos=i
पक्वम् पक्व pos=a,g=n,c=2,n=s
pos=i
संविधत्ते संविधा pos=v,p=3,n=s,l=lat
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s