Original

उच्चावचानुपग्राहान्राजभिः प्रहितान्बहून् ।शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते ॥ ३४ ॥

Segmented

उच्चावचान् उपग्राहान् राजभिः प्रहितान् बहून् शत्रूणाम् पश्यतो दुःखात् मुमूर्षा मे ऽद्य जायते

Analysis

Word Lemma Parse
उच्चावचान् उच्चावच pos=a,g=m,c=2,n=p
उपग्राहान् उपग्राह pos=n,g=m,c=2,n=p
राजभिः राजन् pos=n,g=m,c=3,n=p
प्रहितान् प्रहि pos=va,g=m,c=2,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
दुःखात् दुःख pos=n,g=n,c=5,n=s
मुमूर्षा मुमूर्षा pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
जायते जन् pos=v,p=3,n=s,l=lat