Original

सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा ।नानादेशसमुत्थैश्च नानाजातिभिरागतैः ।पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने ॥ ३३ ॥

Segmented

सर्वे म्लेच्छाः सर्व-वर्णाः आदि-मध्य-अन्त-जाः तथा नाना देश-समुत्थैः च नाना जातिभिः आगतैः पर्यस्त इव लोको ऽयम् युधिष्ठिर-निवेशने

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
आदि आदि pos=n,comp=y
मध्य मध्य pos=n,comp=y
अन्त अन्त pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
तथा तथा pos=i
नाना नाना pos=i
देश देश pos=n,comp=y
समुत्थैः समुत्थ pos=a,g=m,c=3,n=p
pos=i
नाना नाना pos=i
जातिभिः जाति pos=n,g=m,c=3,n=p
आगतैः आगम् pos=va,g=m,c=3,n=p,f=part
पर्यस्त पर्यस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s