Original

प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताः ।उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि च ।प्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम् ॥ ३२ ॥

Segmented

प्रीति-अर्थम् ब्राह्मणाः च एव क्षत्रियाः च विनिर्जिताः उपाजह्रुः विशः च एव शूद्राः शुश्रूषवो ऽपि च प्रीत्या च बहु-मानात् च अभ्यगच्छन् युधिष्ठिरम्

Analysis

Word Lemma Parse
प्रीति प्रीति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
विनिर्जिताः विनिर्जि pos=va,g=m,c=1,n=p,f=part
उपाजह्रुः उपाहृ pos=v,p=3,n=p,l=lit
विशः विश् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
शूद्राः शूद्र pos=n,g=m,c=1,n=p
शुश्रूषवो शुश्रूषु pos=a,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
pos=i
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
pos=i
अभ्यगच्छन् अभिगम् pos=v,p=3,n=p,l=lan
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s