Original

संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः ।तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ॥ ३१ ॥

Segmented

संवृता मणि-चीरैः तु श्यामाः ताम्र-अन्त-लोचनाः तान् गृहीत्वा नराः तत्र द्वारि तिष्ठन्ति वारिताः

Analysis

Word Lemma Parse
संवृता संवृ pos=va,g=m,c=1,n=p,f=part
मणि मणि pos=n,comp=y
चीरैः चीर pos=n,g=n,c=3,n=p
तु तु pos=i
श्यामाः श्याम pos=a,g=m,c=1,n=p
ताम्र ताम्र pos=a,comp=y
अन्त अन्त pos=n,comp=y
लोचनाः लोचन pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
गृहीत्वा ग्रह् pos=vi
नराः नर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
वारिताः वारय् pos=va,g=m,c=1,n=p,f=part