Original

समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव च ।शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् ॥ ३० ॥

Segmented

समुद्रसारम् वैडूर्यम् मुक्ताः शङ्खान् तथा एव च शतशस् च कुथान् तत्र सिंहलाः समुपाहरन्

Analysis

Word Lemma Parse
समुद्रसारम् समुद्रसार pos=n,g=n,c=2,n=s
वैडूर्यम् वैडूर्य pos=n,g=n,c=2,n=s
मुक्ताः मुक्ता pos=n,g=f,c=2,n=p
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
शतशस् शतशस् pos=i
pos=i
कुथान् कुथ pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
सिंहलाः सिंहल pos=n,g=m,c=1,n=p
समुपाहरन् समुपाहृ pos=v,p=3,n=p,l=lan