Original

खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः ।पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः ॥ ३ ॥

Segmented

खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः पशुपाः च कुणिन्दाः च तङ्गणाः परतङ्गणाः

Analysis

Word Lemma Parse
खशा खस pos=n,g=m,c=1,n=p
एकाशनाज्योहाः एकाशनाज्योह pos=n,g=m,c=1,n=p
प्रदरा प्रदर pos=n,g=m,c=1,n=p
दीर्घवेणवः दीर्घवेणु pos=n,g=m,c=1,n=p
पशुपाः पशुप pos=n,g=m,c=1,n=p
pos=i
कुणिन्दाः कुणिन्द pos=n,g=m,c=1,n=p
pos=i
तङ्गणाः तङ्गण pos=n,g=m,c=1,n=p
परतङ्गणाः परतङ्गण pos=n,g=m,c=1,n=p