Original

गजयुक्ता महाराज रथाः षड्विंशतिस्तथा ।राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ॥ २९ ॥

Segmented

गज-युक्ताः महा-राज रथाः षड्विंशतिः तथा राज्यम् च कृत्स्नम् पार्थेभ्यो यज्ञ-अर्थम् वै निवेदितम्

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथाः रथ pos=n,g=m,c=1,n=p
षड्विंशतिः षड्विंशति pos=n,g=f,c=1,n=s
तथा तथा pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
पार्थेभ्यो पार्थ pos=n,g=m,c=4,n=p
यज्ञ यज्ञ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
निवेदितम् निवेदय् pos=va,g=n,c=1,n=s,f=part