Original

यज्ञसेनेन दासीनां सहस्राणि चतुर्दश ।दासानामयुतं चैव सदाराणां विशां पते ॥ २८ ॥

Segmented

यज्ञसेनेन दासीनाम् सहस्राणि चतुर्दश दासानाम् अयुतम् च एव स दाराणाम् विशाम् पते

Analysis

Word Lemma Parse
यज्ञसेनेन यज्ञसेन pos=n,g=m,c=3,n=s
दासीनाम् दासी pos=n,g=f,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
दासानाम् दास pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
pos=i
दाराणाम् दार pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s