Original

जवसत्त्वोपपन्नानां वयःस्थानां नराधिप ।बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ॥ २७ ॥

Segmented

जव-सत्त्व-उपपन्नानाम् वयःस्थानाम् नराधिप बलिम् च कृत्स्नम् आदाय पाण्डवेभ्यो न्यवेदयत्

Analysis

Word Lemma Parse
जव जव pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
उपपन्नानाम् उपपद् pos=va,g=m,c=6,n=p,f=part
वयःस्थानाम् वयःस्थ pos=a,g=m,c=6,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
pos=i
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
आदाय आदा pos=vi
पाण्डवेभ्यो पाण्डव pos=n,g=m,c=4,n=p
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan