Original

पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् ।अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् ॥ २६ ॥

Segmented

पांशुराष्ट्राद् वसुदानो राजा षड्विंशतिम् गजान् अश्वानाम् च सहस्रे द्वे राजन् काञ्चन-मालिनाम्

Analysis

Word Lemma Parse
पांशुराष्ट्राद् पांशुराष्ट्र pos=n,g=n,c=5,n=s
वसुदानो वसुदान pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
षड्विंशतिम् षड्विंशति pos=n,g=f,c=2,n=s
गजान् गज pos=n,g=m,c=2,n=p
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
pos=i
सहस्रे सहस्र pos=n,g=n,c=2,n=d
द्वे द्वि pos=n,g=n,c=2,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
काञ्चन काञ्चन pos=n,comp=y
मालिनाम् मालिन् pos=a,g=m,c=6,n=p