Original

विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् ।कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ॥ २५ ॥

Segmented

विराटेन तु मत्स्येन बलि-अर्थम् हेम-मालिनाम् कुञ्जराणाम् सहस्रे द्वे मत्तानाम् समुपाहृते

Analysis

Word Lemma Parse
विराटेन विराट pos=n,g=m,c=3,n=s
तु तु pos=i
मत्स्येन मत्स्य pos=n,g=m,c=3,n=s
बलि बलि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
मालिनाम् मालिन् pos=a,g=m,c=6,n=p
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
सहस्रे सहस्र pos=n,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
मत्तानाम् मद् pos=va,g=m,c=6,n=p,f=part
समुपाहृते समुपाहृ pos=va,g=n,c=1,n=d,f=part