Original

तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् ।आम्रपत्रसवर्णानामददद्धेममालिनाम् ॥ २३ ॥

Segmented

तुम्बुरुः तु प्रमुदितो गन्धर्वो वाजिनाम् शतम् आम्र-पत्त्र-सवर्णानाम् अददत् हेम-मालिनाम्

Analysis

Word Lemma Parse
तुम्बुरुः तुम्बुरु pos=n,g=m,c=1,n=s
तु तु pos=i
प्रमुदितो प्रमुद् pos=va,g=m,c=1,n=s,f=part
गन्धर्वो गन्धर्व pos=n,g=m,c=1,n=s
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
आम्र आम्र pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
सवर्णानाम् सवर्ण pos=a,g=m,c=6,n=p
अददत् दा pos=v,p=3,n=s,l=lun
हेम हेमन् pos=n,comp=y
मालिनाम् मालिन् pos=a,g=m,c=6,n=p