Original

राजा चित्ररथो नाम गन्धर्वो वासवानुगः ।शतानि चत्वार्यददद्धयानां वातरंहसाम् ॥ २२ ॥

Segmented

राजा चित्ररथो नाम गन्धर्वो वासव-अनुगः शतानि चत्वारि अददत् हयानाम् वात-रंहसाम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
चित्ररथो चित्ररथ pos=n,g=m,c=1,n=s
नाम नाम pos=i
गन्धर्वो गन्धर्व pos=n,g=m,c=1,n=s
वासव वासव pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
शतानि शत pos=n,g=n,c=2,n=p
चत्वारि चतुर् pos=n,g=n,c=2,n=p
अददत् दा pos=v,p=3,n=s,l=lun
हयानाम् हय pos=n,g=m,c=6,n=p
वात वात pos=n,comp=y
रंहसाम् रंहस् pos=n,g=m,c=6,n=p