Original

एते चान्ये च बहवो गणा दिग्भ्यः समागताः ।अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः ॥ २१ ॥

Segmented

एते च अन्ये च बहवो गणा दिग्भ्यः समागताः अन्यैः च उपाहृतानि अत्र रत्नानि इह महात्मभिः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
गणा गण pos=n,g=m,c=1,n=p
दिग्भ्यः दिश् pos=n,g=f,c=5,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
उपाहृतानि उपाहृ pos=va,g=n,c=1,n=p,f=part
अत्र अत्र pos=i
रत्नानि रत्न pos=n,g=n,c=1,n=p
इह इह pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p