Original

दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान् ।क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः ॥ २० ॥

Segmented

दत्त्वा एकैकः दश-शतान् कुञ्जरान् कवच-आवृतान् क्षमावतः कुलीनान् च द्वारेण प्राविशन् ततस्

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
एकैकः एकैक pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
कवच कवच pos=n,comp=y
आवृतान् आवृ pos=va,g=m,c=2,n=p,f=part
क्षमावतः क्षमावत् pos=a,g=m,c=2,n=p
कुलीनान् कुलीन pos=a,g=m,c=2,n=p
pos=i
द्वारेण द्वार pos=n,g=n,c=3,n=s
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i