Original

मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् ।ये ते कीचकवेणूनां छायां रम्यामुपासते ॥ २ ॥

Segmented

मेरु-मन्दरयोः मध्ये शैलोदाम् अभितो नदीम् ये ते कीचक-वेणूनाम् छायाम् रम्याम् उपासते

Analysis

Word Lemma Parse
मेरु मेरु pos=n,comp=y
मन्दरयोः मन्दर pos=n,g=m,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
शैलोदाम् शैलोदा pos=n,g=f,c=2,n=s
अभितो अभितस् pos=i
नदीम् नदी pos=n,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कीचक कीचक pos=n,comp=y
वेणूनाम् वेणु pos=n,g=m,c=6,n=p
छायाम् छाया pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat