Original

ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान् ।शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः ॥ १९ ॥

Segmented

ईषा-दन्तान् हेम-कक्षान् पद्म-वर्णान् कुथ-वृताम् शैल-आभान् नित्य-मत्तान् च अभितः काम्यकम् सरः

Analysis

Word Lemma Parse
ईषा ईषा pos=n,comp=y
दन्तान् दन्त pos=n,g=m,c=2,n=p
हेम हेमन् pos=n,comp=y
कक्षान् कक्ष pos=n,g=m,c=2,n=p
पद्म पद्म pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
कुथ कुथ pos=n,comp=y
वृताम् वृ pos=va,g=m,c=2,n=p,f=part
शैल शैल pos=n,comp=y
आभान् आभ pos=a,g=m,c=2,n=p
नित्य नित्य pos=a,comp=y
मत्तान् मद् pos=va,g=m,c=2,n=p,f=part
pos=i
अभितः अभितस् pos=i
काम्यकम् काम्यक pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s