Original

तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात् ।कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ ॥ १८ ॥

Segmented

तत्र स्म द्वारपालैः ते प्रोच्यन्ते राज-शासनात् कृत-काराः सु बलि ततस् द्वारम् अवाप्स्यथ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्म स्म pos=i
द्वारपालैः द्वारपाल pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
प्रोच्यन्ते प्रवच् pos=v,p=3,n=p,l=lat
राज राजन् pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
कृत कृ pos=va,comp=y,f=part
काराः कार pos=n,g=m,c=1,n=p
सु सु pos=i
बलि बलि pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
द्वारम् द्वार pos=n,g=n,c=2,n=s
अवाप्स्यथ अवाप् pos=v,p=2,n=p,l=lrt