Original

वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः ।दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि ॥ १७ ॥

Segmented

वङ्गाः कलिङ्ग-पतयः ताम्रलिप्ताः स पुण्ड्रकाः दुकूलम् कौशिकम् च एव पत्त्र-ऊर्णम् प्रावरान् अपि

Analysis

Word Lemma Parse
वङ्गाः वङ्ग pos=n,g=m,c=1,n=p
कलिङ्ग कलिङ्ग pos=n,comp=y
पतयः पति pos=n,g=m,c=1,n=p
ताम्रलिप्ताः ताम्रलिप्त pos=n,g=m,c=1,n=p
pos=i
पुण्ड्रकाः पुण्ड्रक pos=n,g=m,c=1,n=p
दुकूलम् दुकूल pos=n,g=n,c=2,n=s
कौशिकम् कौशिक pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
पत्त्र पत्त्र pos=n,comp=y
ऊर्णम् ऊर्ण pos=n,g=n,c=2,n=s
प्रावरान् प्रावर pos=n,g=m,c=2,n=p
अपि अपि pos=i