Original

सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः ।आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे ॥ १६ ॥

Segmented

सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्र-पाणयः आहार्षुः क्षत्रिया वित्तम् शतशो ऽजातशत्रवे

Analysis

Word Lemma Parse
सुजातयः सुजाति pos=n,g=m,c=1,n=p
श्रेणिमन्तः श्रेणिमन्त् pos=n,g=m,c=1,n=p
श्रेयांसः श्रेयस् pos=a,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
आहार्षुः आहृ pos=v,p=3,n=p,l=lun
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वित्तम् वित्त pos=n,g=n,c=2,n=s
शतशो शतशस् pos=i
ऽजातशत्रवे अजातशत्रु pos=n,g=m,c=4,n=s