Original

शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते ।अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा ॥ १५ ॥

Segmented

शौण्डिकाः कुक्कुराः च एव शकाः च एव विशाम् पते अङ्गा वङ्गाः च पुण्ड्राः च शानवत्या गयाः तथा

Analysis

Word Lemma Parse
शौण्डिकाः शौण्डिक pos=n,g=m,c=1,n=p
कुक्कुराः कुक्कुर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
शकाः शक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अङ्गा अङ्ग pos=n,g=m,c=1,n=p
वङ्गाः वङ्ग pos=n,g=m,c=1,n=p
pos=i
पुण्ड्राः पुण्ड्र pos=n,g=m,c=1,n=p
pos=i
शानवत्या शानवत्य pos=n,g=m,c=1,n=p
गयाः गय pos=n,g=m,c=1,n=p
तथा तथा pos=i