Original

काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः ।शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः ॥ १३ ॥

Segmented

काश्मीराः कुन्दमानाः च पौरका हंसकायनाः शिबि-त्रिगर्त-यौधेयाः राजन्या मद्र-केकयाः

Analysis

Word Lemma Parse
काश्मीराः काश्मीर pos=n,g=m,c=1,n=p
कुन्दमानाः कुन्दमान pos=n,g=m,c=1,n=p
pos=i
पौरका पौरक pos=n,g=m,c=1,n=p
हंसकायनाः हंसकायन pos=n,g=m,c=1,n=p
शिबि शिबि pos=n,comp=y
त्रिगर्त त्रिगर्त pos=n,comp=y
यौधेयाः यौधेय pos=n,g=m,c=1,n=p
राजन्या राजन्य pos=n,g=m,c=1,n=p
मद्र मद्र pos=n,comp=y
केकयाः केकय pos=n,g=m,c=1,n=p