Original

कायव्या दरदा दार्वाः शूरा वैयमकास्तथा ।औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह ॥ १२ ॥

Segmented

कायव्या दरदा दार्वाः शूरा वैयमकाः तथा औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह

Analysis

Word Lemma Parse
कायव्या कायव्य pos=n,g=m,c=1,n=p
दरदा दरद pos=n,g=m,c=1,n=p
दार्वाः दार्व pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
वैयमकाः वैयमक pos=n,g=m,c=1,n=p
तथा तथा pos=i
औदुम्बरा औदुम्बर pos=n,g=m,c=1,n=p
दुर्विभागाः दुर्विभाग pos=n,g=m,c=1,n=p
पारदा पारद pos=n,g=m,c=1,n=p
बाह्लिकैः बाह्लिक pos=n,g=m,c=3,n=p
सह सह pos=i