Original

निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम् ।बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥ ११ ॥

Segmented

निचितम् पर्वतेभ्यः च हिरण्यम् भूरि-वर्चसम् बलिम् च कृत्स्नम् आदाय द्वारि तिष्ठन्ति वारिताः

Analysis

Word Lemma Parse
निचितम् निचि pos=va,g=n,c=2,n=s,f=part
पर्वतेभ्यः पर्वत pos=n,g=m,c=5,n=p
pos=i
हिरण्यम् हिरण्य pos=n,g=n,c=2,n=s
भूरि भूरि pos=n,comp=y
वर्चसम् वर्चस pos=n,g=n,c=2,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
pos=i
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
आदाय आदा pos=vi
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
वारिताः वारय् pos=va,g=m,c=1,n=p,f=part