Original

दुर्योधन उवाच ।दायं तु तस्मै विविधं शृणु मे गदतोऽनघ ।यज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम् ॥ १ ॥

Segmented

दुर्योधन उवाच दायम् तु तस्मै विविधम् शृणु मे गदतो ऽनघ यज्ञ-अर्थम् राजभिः दत्तम् महान्तम् धन-संचयम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दायम् दाय pos=n,g=m,c=2,n=s
तु तु pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
विविधम् विविध pos=a,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
गदतो गद् pos=va,g=m,c=6,n=s,f=part
ऽनघ अनघ pos=a,g=m,c=8,n=s
यज्ञ यज्ञ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
राजभिः राजन् pos=n,g=m,c=3,n=p
दत्तम् दा pos=va,g=m,c=2,n=s,f=part
महान्तम् महत् pos=a,g=m,c=2,n=s
धन धन pos=n,comp=y
संचयम् संचय pos=n,g=m,c=2,n=s