Original

देवर्षिर्वासवगुरुर्देवराजाय धीमते ।यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः ॥ ९ ॥

Segmented

देव-ऋषिः वासव-गुरुः देवराजाय धीमते यत् प्राह शास्त्रम् भगवान् बृहस्पतिः उदार-धीः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
वासव वासव pos=n,comp=y
गुरुः गुरु pos=n,g=m,c=1,n=s
देवराजाय देवराज pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s
यत् यद् pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s