Original

हितं हि परमं मन्ये विदुरो यत्प्रभाषते ।क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव ॥ ८ ॥

Segmented

हितम् हि परमम् मन्ये विदुरो यत् प्रभाषते क्रियताम् पुत्र तत् सर्वम् एतत् मन्ये हितम् तव

Analysis

Word Lemma Parse
हितम् हित pos=a,g=n,c=2,n=s
हि हि pos=i
परमम् परम pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
विदुरो विदुर pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
प्रभाषते प्रभाष् pos=v,p=3,n=s,l=lat
क्रियताम् कृ pos=v,p=3,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
हितम् हित pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s