Original

अलं द्यूतेन गान्धारे विदुरो न प्रशंसति ।न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति ॥ ७ ॥

Segmented

अलम् द्यूतेन गान्धारे विदुरो न प्रशंसति न हि असौ सु महा-बुद्धिः अहितम् नो वदिष्यति

Analysis

Word Lemma Parse
अलम् अलम् pos=i
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
pos=i
प्रशंसति प्रशंस् pos=v,p=3,n=s,l=lat
pos=i
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
अहितम् अहित pos=a,g=n,c=2,n=s
नो मद् pos=n,g=,c=6,n=p
वदिष्यति वद् pos=v,p=3,n=s,l=lrt