Original

विदुरस्य मतं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः ।दुर्योधनमिदं वाक्यमुवाच विजने पुनः ॥ ६ ॥

Segmented

विदुरस्य मतम् ज्ञात्वा धृतराष्ट्रो अम्बिका-सुतः दुर्योधनम् इदम् वाक्यम् उवाच विजने पुनः

Analysis

Word Lemma Parse
विदुरस्य विदुर pos=n,g=m,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
अम्बिका अम्बिका pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विजने विजन pos=n,g=n,c=7,n=s
पुनः पुनर् pos=i