Original

सूत उवाच ।एवमुक्तस्तदा राज्ञा व्यासशिष्यः प्रतापवान् ।आचचक्षे यथावृत्तं तत्सर्वं सर्ववेदवित् ॥ ४ ॥

Segmented

सूत उवाच एवम् उक्तवान् तदा राज्ञा व्यास-शिष्यः प्रतापवान् आचचक्षे यथावृत्तम् तत् सर्वम् सर्व-वेद-विद्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
व्यास व्यास pos=n,comp=y
शिष्यः शिष्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s